कल्पितमौक्तिकविशेषः।
Ex. जीमूतस्य उत्पत्तिः मेघात् भवति इति मन्यते।
ONTOLOGY:
काल्पनिक वस्तु (Imaginary) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujજીમૂતમુક્તા
kasجیموتی
kokजिमूत
marजीमूत
urdجیموت
दण्डकवृत्तभेदः।
Ex. जीमूतस्य प्रत्येकस्मिन् चरणे द्वौ नगणौ एकादश रगणाः सन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজীমূত
hinजीमूत
kasجیٖموٗت
kokजीमूत
oriଜୀମୂତ
panਜੀਮੂਤ
urdجِیمُوت , جِمُوت