Dictionaries | References

जलाश्वः

   
Script: Devanagari

जलाश्वः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सामुद्रिकः जीवः यस्य गजसदृशाः द्वौ दन्तौ बहिः आगताः स्तः।   Ex. जलाश्वस्य दन्ताः बहूपयुक्ताः सन्ति।
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP