Dictionaries | References

जलचक्रम्

   
Script: Devanagari

जलचक्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं स्थानम् ।   Ex. जलचक्रस्य उल्लेखः वीरचरिते अस्ति
 noun  जलस्य काचित् प्राकृतिकप्रक्रिया यस्यां पृथिव्यां विद्यमानं जलं बाष्पीभूय वायुमण्डलं प्रविश्य ततः शीतलं भूत्वा पुनः वर्षादिरूपेण पृथिव्यां वर्षति ।   Ex. जलचक्रे जलस्य रूपं परिवर्तते ।
ONTOLOGY:
प्राकृतिक प्रक्रिया (Natural Process)प्रक्रिया (Process)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP