जलस्य काचित् प्राकृतिकप्रक्रिया यस्यां पृथिव्यां विद्यमानं जलं बाष्पीभूय वायुमण्डलं प्रविश्य ततः शीतलं भूत्वा पुनः वर्षादिरूपेण पृथिव्यां वर्षति ।
Ex. जलचक्रे जलस्य रूपं परिवर्तते ।
ONTOLOGY:
प्राकृतिक प्रक्रिया (Natural Process) ➜ प्रक्रिया (Process) ➜ संज्ञा (Noun)