मुखे ऊर्ध्वम् अधः च वर्तमानः दन्तवेष्टकः।
Ex. मल्लेन प्रतिद्वन्दिनः जम्भ्ये मुष्टिकायाः प्रहारः कृतः।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
asmহনু
bdहाखुवा
benচোয়াল
gujજડબું
hinजबड़ा
kanದವಡೆ
kasووٚٹ
kokजबडो
malതാടിയെല്ല്
marजबडा
mniꯌꯥꯔꯤꯒꯤ꯭ꯁꯔꯨ
oriଦାନ୍ତମାଢ଼ି
panਜਬਾੜਾ
tamதாடை
telదవుడ
urdجبڑا , کلا