Dictionaries | References

छात्रपरामर्शकः

   
Script: Devanagari

छात्रपरामर्शकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छात्राणां समूहे वर्तमानः सः छात्रः यः परामर्शं करोति।   Ex. छात्रपरामर्शकः नूतनां योजनां छात्रान् स्पष्टीकरोति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujસ્ટુડન્ટ કાઉન્સેલર
kanವಿದ್ಯಾರ್ಥಿಗಳ ಸಲಹೆಗಾರ
kokस्टुडण्ट कॉवन्सलर
malകുട്ടികളുടെ സമാജികൻ
tamஸ்டூடண்ட் கவுன்சிலர்
urdطالب علم صلاح کار , اسٹوڈینٹ کاونسلر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP