रक्तवर्णीयः वस्त्रविशेषः।
Ex. चीनपटः चीनदेशे निर्मीयते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
एकः कौशेयः वस्त्रविशेषः।
Ex. पुरा चीनांशुकं चीनदेशात् आददाति स्म।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)