धृतराष्ट्रस्य एकः पुत्रः।
Ex. चित्रसेनस्य वर्णनं भागवते वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एकः गन्धर्वः।
Ex. चित्रसेनस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)