Dictionaries | References

चातुर्यम्

   { cāturyam }
Script: Devanagari

चातुर्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
चातुर्यम् [cāturyam]   [चतुरस्य भावः ष्यञ्]
   skill, cleverness, dexterity, shrewdness.
   loveliness, amiableness, beauty; भ्रूचातुर्य [Bh.1.3.]

चातुर्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बुद्धेः सत्वम्।   Ex. सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
 noun  चतुरस्य अवस्था गुणः भावः वा ।   Ex. सः चातुर्येण उत्तरम् दत्तवान् ।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP