Dictionaries | References

चातुर्मासः

   
Script: Devanagari

चातुर्मासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आषाढशुक्लैकादश्याः आरभ्य कार्तिकशुक्लैकादशीं यावत् चतुर्णां मासानां समयः।   Ex. चातुर्मासे जनाः धार्मिकानि व्रतानि आचरन्ति।
 noun  यज्ञानाम् एकः प्रकारः।   Ex. चातुर्मासः चतुर्षु मासेषु समाप्यते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP