देवताविशेषः।
Ex. ग्रामस्थाः जनाः चाण्डालिनीं पूजयन्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdچنڈالنی , چنڈالنی دیوی चाण्डालवर्णीया स्त्री ।
Ex. चाण्डालिन्या विश्वामित्रः अजनयत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
चाण्डालस्य पत्नी ।
Ex. चाण्डालिनी चाण्डालस्य ताडनात् त्रस्ता सती अधावत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasچَنٛڈٲلۍ باے
urdچنڈآلنی , اَنتَیا