Dictionaries | References च चलच्चित्रम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 चलच्चित्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरतायाः प्रतीतिः भवति। Ex. मोहिनी अवकाशे चलच्चित्रं पश्यति। HYPONYMY:वृत्तचित्रम् चलच्चित्रम् ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmচিনেমা bdसावथुन benসিনেমা gujચલચિત્ર hinसिनेमा kanಸಿನಿಮಾ kasفِلِم kokचलचित्र malസിനിമ marचित्रपट mniꯐꯤꯂꯃ꯭ nepसिनेमा oriସିନେମା panਸਿਨੇਮਾ tamதிரைப்படம் telసినిమా urdسینما , فلم , پکچر , مووی noun तत् दृश्यचित्रं यस्मिन् सम्भाषणं गायनं इत्यादयः भवन्ति । Ex. हिंदीभाषायाः प्रथमं चलच्चित्रम् आलम आरा अस्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinबोलता सिनेमा marबोलपट Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP