Dictionaries | References

चलच्चित्रम्

   
Script: Devanagari

चलच्चित्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरतायाः प्रतीतिः भवति।   Ex. मोहिनी अवकाशे चलच्चित्रं पश्यति।
HYPONYMY:
वृत्तचित्रम् चलच्चित्रम्
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तत् दृश्यचित्रं यस्मिन् सम्भाषणं गायनं इत्यादयः भवन्ति ।   Ex. हिंदीभाषायाः प्रथमं चलच्चित्रम् आलम आरा अस्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP