Dictionaries | References

चन्द्रवंशः

   
Script: Devanagari

चन्द्रवंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षत्रियाणां मूलवंशेषु एकः यस्य उत्पत्तिः चन्द्रात् जाता इति मन्यन्ते।   Ex. पाण्डवाः कौरवाश्च चन्द्रवंशे जाताः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP