Dictionaries | References

चन्द्रग्रहणम्

   
Script: Devanagari

चन्द्रग्रहणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चन्द्रसूर्ययोः मध्ये पृथिव्याः आगमनेन सूर्यप्रकाशस्य चन्द्रमसि अप्राप्तिः।   Ex. चन्द्रग्रहणं सर्वदा पौर्णिमायाम् एव भवति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP