Dictionaries | References

घनवाद्यम्

   
Script: Devanagari

घनवाद्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं तालवाद्यम्।   Ex. रतनः घनवाद्यं वादयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಬಂಟಲು ಗಂಟೆ
kasگَن
 noun  तत् वाद्यं यस्य एकः भागः अपरभागे आहत्य कृतः नादः।   Ex. कांस्यताल इति एकं तालवाद्यम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP