-
Clamour,v. i.
उत्-आ-क्रुश् 1 P, उच्चैः घुष् 10, आरट् 1 P. -s.आ-उत्-क्रुशः, महारवः, उच्चैर्घोषः, जनरवः.
-
स्त्री. ओरड
-
CLAMOUR , s.
घोषणं -णा, उत्क्रोशः, उत्क्रुष्टं, संहूतिःf., जनरवः, उच्चैर्घुष्टं, उच्चैःस्वरः, रासः, बहुभिः कृता संहूतिः, प्रक्ष्वेडनं.
-
-ous,a.
महास्वन, मुखर, बहुघोष, घोषकर (रीf.).
Site Search
Input language: