Dictionaries | References

गोपनक्रीडा

   
Script: Devanagari

गोपनक्रीडा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रीडाविशेषः- यत्र प्रथमम् एकस्य नेत्रे बध्वा अन्ये गुप्तस्थानं गच्छन्ति तदनन्तरं नेत्रान् अनावृत्तं कृत्वा सः अन्यान् अन्वेषयति।   Ex. बालकाः प्राङ्गणे गोपनक्रीडां क्रीडन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmলুকা ভাকু
bdथाखोमालायनाय गेलेनाय
kanಕಣ್ಣಾ ಮುಚ್ಚಾಲೆಯ ಆಟ
kasژوٗرٕ ژھیٚپہِ
mniꯀꯦꯀꯨ꯭ꯂꯣꯠꯄꯤ
telదాగుడు మూతలాట
urdآنکھ مچولی , آنکھ مچول , آنکھ مچولا , لکا چھپی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP