Dictionaries | References

गुलमर्गः

   
Script: Devanagari

गुलमर्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारतदेशस्थं कश्मीरस्य बारामूलमण्डले वर्तमानं प्रसिद्धं पर्यटनस्थलम्।   Ex. गुलमर्गः एकं मनोहरं हिमयुक्तं क्षेत्रम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP