Dictionaries | References

गुरुपर्वः

   
Script: Devanagari

गुरुपर्वः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शीखधर्मीयाणां गुरूणाम् अवतारस्य दिने आचर्यमाणः उत्सवः ।   Ex. अस्मिन् वर्षे अपि जनैः गुरुपर्वः उत्साहेन आचरितम् ।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP