Dictionaries | References

गुणाङ्कनम्

   
Script: Devanagari

गुणाङ्कनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उत्तरपत्रिकायाः परीक्षणं कृत्वा अङ्कनिर्धारणस्य क्रिया।   Ex. परीक्षायाः अनन्तरं अध्यापकाः गुणाङ्कनं कुर्वन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP