तत् रूपकं यस्मिन् गद्यस्य अपेक्षया पद्यम् अधिकम् अस्ति।
Ex. एतद् गीतिरूपकं रमेशेन लिखितम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগীতিরূপক
gujગીતિરૂપક
hinगीतिरूपक
kasنَژر
kokसंगीत रुपक
oriଗୀତିରୂପକ
panਗੀਤਰੂਪਕ
tamஇசை நாடகம்
telగీతావ్యాఖ్యానం
urdگِیتی رُوپک