Dictionaries | References

गान्धारः

   
Script: Devanagari

गान्धारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सिन्धुनद्यः पश्चिमदिशि वर्तमानं राज्यम्।   Ex. गान्धारस्य वर्णनं पुराणे अपि अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सङ्गीते सप्तस्वरान्तर्गतः एकः स्वरः।   Ex. गान्धारः सङ्गीते सप्तस्वरेषु तृतीयः स्वरः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सम्पूर्णायाः जातेः रागविशेषः।   Ex. गन्धारः प्रातःकाले गीयते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP