Dictionaries | References

गरुडास्त्रम्

   
Script: Devanagari

गरुडास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राचीनः अस्त्रविशेषः।   Ex. रावणेन प्रहारितस्य नागास्त्रस्य परिणामं अवरोद्धुं श्रीरामेण गरुडास्त्रेण प्रहारः कृतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP