Dictionaries | References

गण्डूषयः

   
Script: Devanagari

गण्डूषयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्रवपदार्थस्य तावती मात्रा या एकस्मिन् समये गलबिलात् अधः कर्तुं शक्यते।   Ex. यदा तेन विषस्य गण्डूषयः गलबिलाधःकृतः तदा एव सः निश्चेष्टः जातः।
ONTOLOGY:
जैविक अवस्था (Biological State)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP