Dictionaries | References

खट्वाङ्गः

   
Script: Devanagari

खट्वाङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुराणेषु वर्णितः अस्त्रविशेषः।   Ex. खट्वाङ्गः दुर्गायाः हस्ते भवति।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinखट्वांग
kokखट्वांग
marखट्वांग
 noun  क्षुपविशेषः ।   Ex. खट्वाङ्गस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP