Dictionaries | References

क्रान्तिः

   
Script: Devanagari

क्रान्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यस्य भ्रमणमार्गः यः पृथिव्याः अपि भ्रमणमार्गः अस्ति।   Ex. अरस्तुना एव प्रथमं समशीतोष्णकटिबन्धस्य सीमा क्रान्तेः ध्रुवं यावत् निश्चिता।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  स्थित्याः स्वरूपे जातं परिवर्तनम्।   Ex. भारतवासिभिः आङ्ग्लशासनस्य विरुद्धं क्रान्तिः कृता।
ONTOLOGY:
ऐतिहासिक घटना (Historical Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP