पटसूत्रे आच्छादितस्य सुवर्णेन रजतेन वा कृतम् संहतम्।
Ex. तस्याः शाटीकायां शोभनीयं कौशिकसंहतम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজরির কাজ
gujકલાબતૂ
hinकलाबत्तू
kanಜರತಾರಿ
kasتِلہٕ , کَلابَت
kokकलाबूत
malജറി
marकलाबतू
oriବୁଟିକାମ
panਜ਼ਰੀ
tamஜரிகை வேலைப்பாடு
telజరి
urdبیل بوٹے کاکام