Dictionaries | References

कृष्णपण्डितः

   
Script: Devanagari

कृष्णपण्डितः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः लेखकः ,येन प्रबोध चन्द्रोदयः नामकं नाटकं रचितम् ।   Ex. कृष्णपण्डितस्य प्रबोध चन्द्रोदयः प्रसिद्धं नाटकम् अस्ति
 noun  एकः भाष्यकारः ,येन प्रक्रियाकौमुद्यां भाष्यं लिखितम् ।   Ex. कृष्णपण्डितस्य प्रक्रियाकौमुद्यां लिखितं भाष्यं प्रसिद्धम् अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP