Dictionaries | References

कुलत्थः

   
Script: Devanagari

कुलत्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धान्यविशेषः, कषायवर्णीयं बीजं यत् भूमिलग्नम् सत् तिष्ठति (आयुर्वेदे तस्य पित्तरक्तकृत्व कटुकत्वादिगुणाः प्रोक्ताः)   Ex. कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्[श क]
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmহেঁকটীয়া মাহ
mniꯍꯋꯥꯏꯃꯨꯕꯤ
urdکلتھی , کُرتھی , کولتھ , کُھورتھی
 noun  एका जातिः ।   Ex. कुलत्थः महाभारते उल्लिखितः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP