Dictionaries | References

कुन्दः

   
Script: Devanagari

कुन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पर्वतविशेषः।   Ex. सः अटनार्थे कुन्दे गतः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malകുന്ദ പരവ്വതം
 noun  कुबेरस्य नवनिधिषु एका।   Ex. कुन्दस्य धनं न कदापि समाप्तिम् गच्छति।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सुगन्धितपुष्पविशेषः।   Ex. माली उद्याने कुन्दान् छिनत्ति।
HOLO COMPONENT OBJECT:
कुन्दः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  लताविशेषः यस्य पुष्पाणि सुगन्धितानि सन्ति।   Ex. माली कुन्दं रोपयति।
MERO COMPONENT OBJECT:
कुन्दः
ONTOLOGY:
लता (Climber)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  काष्ठधात्वादीनां तलस्य काशनार्थे उपयुक्तं यन्त्रम्।   Ex. सः कार्यालये कुन्दं स्थापयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : करवीरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP