-
वर्धित
-
विस्तृत, विस्तारित
-
विस्तारित
-
EXTENDED , p. p.
विततः -ता -तं, प्रविततः -ता -तं, आततः -ता -तं, सन्ततः-ता -तं, आयतः -ता -तं, समायतः -ता -तं, आयामितः -ता -तं, व्यायतः-ता -तं, प्रथितः -ता -तं, प्रसारितः -ता -तं, प्रसृतः -ता -तं, विसृतः -ता-तं, विस्तृतः -ता -तं, विस्तीर्णः -र्णा -र्णं, बहुविस्तीर्णः -र्णा -र्णं, आयति-मान् -मती -मत् (त्), विरूढः -ढा -ढं, प्ररूढः -ढा -ढं, प्रवृद्धः -द्धा -द्धं,परिगतः -ता -तं, विजृम्भितः -ता -तं. — (As the hand, &c.) प्रसारितः-ता -तं, उच्छ्रितः -ता -तं;
‘having the fingers extended.’ उत्थिताङ्गुलिः -लिः -लि.
Site Search
Input language: