Dictionaries | References

कार्यप्रद्वेषः

   
Script: Devanagari

कार्यप्रद्वेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वकार्ये आलस्यदर्शनम् अथवा ततः प्रतिमुखीभवनम् ।   Ex. निजीकार्यालयापेक्षया सर्वकारीयेषु कार्यालयेषु कार्यप्रद्वेषः अधिकः भवति
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : आलस्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP