Dictionaries | References

कारुचौरः

   
Script: Devanagari

कारुचौरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः छिद्रं कृत्वा चौर्यकर्म करोति।   Ex. पुरा कारुचौराः चौर्यकार्ये एव व्यग्राः सन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benসিঁধেল চোর
kasنِقاب دار ژوٗر
malകൊള്ളക്കാര്
panਪਾੜ ਲਗਾਉਣ ਵਾਲਾ ਚੋਰ
urdسیندھییا , نقب زن , نقب لگانےوالا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP