अपराधिनां कृते बन्धनगृहम्।
Ex. अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasجیٛل , قۭد خانہٕ , حَوالات mniꯀꯩꯁꯨꯝꯁꯪ
oriଜେଲ୍
urdجیل , جیل خانہ , قید خانہ , حوالات , زنداں