Dictionaries | References

कामोदरागः

   
Script: Devanagari

कामोदरागः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रागविशेषः यः मालकोसरागस्य पुत्रः इति मन्यते।   Ex. कामोदरागः रात्र्याः पूर्वार्धप्रहरे गीयते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP