Dictionaries | References

कान्तलोहम्

   
Script: Devanagari

कान्तलोहम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साधनविशेषः, विशिष्टकार्यार्थे विनिर्मितः चुम्बकस्य गुणधर्मयुक्तः खण्डः, यस्य चुम्बनक्षमता न कदापि क्षीयते   Ex. कान्तलोहः लोहम् आकर्षति
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP