-
Bot.(having no stain or blemish; spotless) निष्कलंक
-
Immaculate,a.
निष्कलंक, निर्मल, अकल्मष, अनघ, निर्दोष, विमल.
-
निष्कलंक
-
IMMACULATE , a.
अनघः -घा -घं, निष्कल्मषः -षा -षं, अकल्मषः -षा -षं,निष्कलङ्कः -ङ्का -ङ्कं, अनेनाः -नाः -नः (स्), निर्मलः -ला -लं, विमलः-ला -लं, निर्दोषः -षा -षं, निरपराधः -धा -धं, अनिन्द्यः -न्द्या -न्द्यं.
Site Search
Input language: