दैत्यविशेषः।
Ex. कलिङ्गस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
प्राचीनकालीनः गोदावरीवैतरण्योः मध्ये वर्तमानः देशः।
Ex. कलिङ्गे जातेन युद्धेन अशोकस्य मतपरिवर्तनम् अभवत् अनन्तरं तेन बौद्धधर्मः स्वीकृतः।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকলিঙ্গ
gujકલિંગ
hinकलिंग
kanಕಲ್ಲಿಂಗ
kasکٔلِنٛگ
kokकलिंग
malകലിംഗം
marकलिंग
oriକଳିଙ୍ଗ
panਕਲਿੰਗ
telకళింగ
urdکلنگ