Dictionaries | References

कर्मबाहुल्यम्

   
Script: Devanagari

कर्मबाहुल्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अत्यधिकस्य कार्यस्य अवस्था ।   Ex. कर्मबाहुल्यात् अहं अस्मिन् कार्यक्रमे आगन्तुं न शक्नोमि ।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
 noun  कमपि कार्यं साधयितुं क्रियमाणः अत्यधिकः प्रयासः ।   Ex. कर्मबाहुल्यात् एव अस्मिन् महाविद्यालये प्रवेशः जातः
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP