कर्णस्य समीपे उद्भूयमानः ग्रन्थिशोथः।
Ex. कर्णपूर्वग्रन्थिशोथेन पीडितः सः ज्वरेणापि पीडितः।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benকানফেড়
gujગાલપચોળિયાં
hinगलसुआ
kanಗದ್ದಕಟ್ಟು
kasگَلٕرۍ
kokगालगूट
marगालगुंड
oriକାନଫୁଲା
panਕਨੇਡੂ
tamபொன்னுக்குவீங்கி
telమమ్స్
urdگلسوآ , کنپھیڑا