Dictionaries | References

कणः

   
Script: Devanagari

कणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्तुलाकारं लघुकायं वस्तु।   Ex. बालः दाडिमफलस्य कणान् खादति।
HYPONYMY:
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  लघुत्तमः अंशः।   Ex. कणेषु कणेषु ईश्वरः वसति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
bdफिसा फिसा
gujકણ
hinकण
mniꯀꯨꯞꯂ ꯀꯨꯞꯂꯕ꯭ꯃꯆꯦꯠ
nepकण
panਕਣ
urdذرہ , ریزہ
 noun  निष्यन्दमान जलादि द्रवपदार्थानां गोलिकासमः लघुः अंशः।   Ex. जलस्य कणैः घटः पूरितः।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP