Dictionaries | References

एड्स्

   
Script: Devanagari

एड्स्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संचारिणः शाखायाः (ईर्तेः) एकः भयङ्करः रोगविशेषः।   Ex. सुरक्षितेन लैङ्गिकेन सम्बन्धेन एइड्स् इत्यस्य प्राणान्तकस्य रोगस्य निवारणं भवितुं शक्नोति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP