Dictionaries | References

एकाधिकारः

   
Script: Devanagari

एकाधिकारः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  कस्मिन्नपि वस्तुषु कार्येषु व्यापारादिषु कस्यापि पुरुषस्य दलस्य समाजस्य वा पूर्णः अधिकारः।   Ex. अस्मिन् व्यापारे तस्य एकाधिकारः अस्ति।
ONTOLOGY:
स्वामित्व (possession)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP