Dictionaries | References

उष्णरक्षकः

   
Script: Devanagari

उष्णरक्षकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पात्रविशेषः यस्मिन् स्थापितस्य द्रवपदार्थस्य तापमानं दीर्घकालं यावत् न परिवर्तते न ऊनयति इत्यर्थः।   Ex. अस्मिन् उष्णरक्षके कषायः वर्तते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP