Dictionaries | References

उपमुख्यमन्त्री

   
Script: Devanagari

उपमुख्यमन्त्री

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मुख्यमन्त्रिणः अनुपस्थितौ यः तस्य कार्यं सञ्चालयति।   Ex. सुशिल कुमार मोदीमहोदयः बिहारराज्यस्य उपमुख्यमन्त्री भविष्यति।
ONTOLOGY:
जातिवाचक संज्ञा (Common Noun)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP