महीतलस्य सः बृहदंश यः कस्यापि महाद्वीपस्य अंशभूतविभागः।
Ex. भारतदेशः भारतीयोपमहाद्वीपस्य महिष्ठः अंशः वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmউপমহাদেশ
bdलेङाइ दिपमा
benউপমহাদেশ
gujઉપમહાદ્વીપ
hinउपमहाद्वीप
kanಉಪಮಹಾಖಂಡ
kasبَر عَظیٖم
kokउपखंड
malഉപഭൂഖണ്ടം
marउपखंड
mniꯁꯕꯀꯟꯇꯤꯅꯦꯅꯇ꯭
oriଉପମହାଦ୍ୱୀପ
panਉਪਮਹਾਂਦੀਪ
tamதுணைபெரியகண்டம்
telఉపఖండం
urdبر صغیر