एकः गुरुभक्तः शिष्यः।
Ex. अश्विनिकुमारयोः आशीर्वचनैः किमपि अपठित्वा एव उपमनुः सर्वासां विद्यानां ज्ञाता अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasاُپمنٛیو , اُپمنٛیو ریش urdاپمنیو , اُپمنیورشی