तद् रसायनं येन रासायनिकी प्रक्रिया प्रचलति।
Ex. सल्फ्यूरिक एसिड इत्यस्य निर्माणे उत्प्रेरकम् आवश्यकम् अस्ति।
ONTOLOGY:
रासायनिक वस्तु (Chemical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmঅনুঘটক
bdथुनज्लायग्रा
gujઉત્પ્રેરક
hinउत्प्रेरक
kanಉತ್ಪ್ರೇರಕ
kasکیٹلِسٹ
kokउत्प्रेरक
malഉത്പ്രേരകം
marउत्प्रेरक
mniꯀꯦꯇꯥꯂꯥꯏꯖꯔ
nepउत्प्रेरक
oriଉତପ୍ରେରକ
panਉਤਪ੍ਰੇਰਿਕ
tamஊக்குவி
urdمحرک