Dictionaries | References

उग्रायुधः

   
Script: Devanagari

उग्रायुधः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धृतराष्ट्रस्य पुत्रः।   Ex. उग्रायुधस्य वर्णनं पुराणे वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः राजपुत्रः ।   Ex. उग्रायुधस्य उल्लेखः कोषे अस्ति
 noun  एकः राजपुत्रः ।   Ex. उग्रायुधस्य वर्णनं पुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP