Dictionaries | References

इतिवृत्तकम्

   
Script: Devanagari

इतिवृत्तकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्याश्चन दुष्टव्यक्तेः एतावता कृतस्य अपराधानाम् अपि च तस्मै दत्तानां दण्डादीनां च विवरणं यस्मिन् पत्रे वर्तते तत् ।   Ex. आरक्षकाः कुख्यातस्य अपराधिनः इतिवृत्तकं पश्यन्तः सन्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तत् पत्रं यस्मिन् कस्याश्चन व्यक्तेः कस्यचित् वस्तुनः वा विषये आरम्भात् प्रभृति अधुनापर्यन्तस्य सर्वविवरणं लिखितं स्यात् ।   Ex. महात्मनाम् इतिवृत्तकं वार्तापत्रेषु मुद्रापयामः ।
HYPONYMY:
इतिवृत्तकम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdاحوال نامہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP