Dictionaries | References

आश्रयणम्

   
Script: Devanagari

आश्रयणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आश्रयग्रहणस्य आश्रयदानस्य वा क्रिया ।   Ex. बौद्धधर्मे बुद्धः सङ्घः तथा धर्म इति रत्नत्रयस्य आश्रयणाय आध्यात्मिकोन्नतेः मूलं मन्यन्ते ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP