Dictionaries | References आ आश्रयणम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आश्रयणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun आश्रयग्रहणस्य आश्रयदानस्य वा क्रिया । Ex. बौद्धधर्मे बुद्धः सङ्घः तथा धर्म इति रत्नत्रयस्य आश्रयणाय आध्यात्मिकोन्नतेः मूलं मन्यन्ते । ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benআশ্রয়ণ gujઆશ્રયણ hinआश्रयण oriଆଶ୍ରୟଣ urdپشت پناہی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP